A 971-4 Tārārahasyavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 971/4
Title: Tārārahasyavṛtti
Dimensions: 22.5 x 9.5 cm x 113 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4805
Remarks: b Śaṅkarācārya, as/at? Tantracūḍāmaṇi; B 123/15


Reel No. A 971-4 Inventory No. 76901

Title Tārārahasyavṛtti

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 59v–64r, 68v–69r available up to fol. 121v

Size 22.5 x 4.5 cm

Folios 114

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāma and marginal title tāra is situated in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4805

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

oṃ namo 'khīlavāgrūpiṇyai (!) || ||

ūrjitānaṃdagahanāṃ sarvadevaśarī(2)riṇīṃ

parā vāgrūpiṇīṃ vaṃde mahānīlasarasvatīṃ

nīlataṃtraṃ samājñāya siddhaṃ sārasvataṃ paraṃ

(3) vīrataṃtraṃ maṃtrasuktaṃ gāṃdharvāṃ pheravīṃ tathā

gurūṇāṃ ca mataṃ jñātvā gurubhiḥ siddhibhūmikā

(4) kṛtā śrīśaṃkareṇaiṣā tārārahasyavṛttidhā (fol. 1v1–4)

End

dakṣīṇasyāṃ (!) yadā vāyuḥ stadā (!) hrasva(4)phalapradāḥ

ubhayasthā yadā vāyus tadā syur abhayapradāḥ

iti vijñānabhaṭṭārakacuṃvanāt e(5)vaṃ vāmabhāgage jīve uditās te vājñasaṃyogā (!) tu sarvā vidyāḥ phalapradāḥ syu evaṃ dakṣiṇa(6)bhāge sarve maṃtrāḥ rahasyā yastu dīrghayogād vidyājapaḥ sa tu vāmanaḥ evaṃ hrasvayogā dakṣi- /// (fol. 121v3–6)

«Sub-colophon:»

iti gāṃdharvākhyasaṃketataṃtre dvātriṃśatpaṭale (!) 18 (!)  || || (fol. 120r3)

Microfilm Details

Reel No. A 971/4

Date of Filming 23-12-1984

Exposures 125

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r, 100v–101r, 109v–110r, three exposures of fols. 4v–5r, four exposures of fols. 1v–2r

Catalogued by MS

Date 27-11-2006

Bibliography